सुबन्तावली ?शास्त्रकोविद

Roma

पुमान्एकद्विबहु
प्रथमाशास्त्रकोविदः शास्त्रकोविदौ शास्त्रकोविदाः
सम्बोधनम्शास्त्रकोविद शास्त्रकोविदौ शास्त्रकोविदाः
द्वितीयाशास्त्रकोविदम् शास्त्रकोविदौ शास्त्रकोविदान्
तृतीयाशास्त्रकोविदेन शास्त्रकोविदाभ्याम् शास्त्रकोविदैः शास्त्रकोविदेभिः
चतुर्थीशास्त्रकोविदाय शास्त्रकोविदाभ्याम् शास्त्रकोविदेभ्यः
पञ्चमीशास्त्रकोविदात् शास्त्रकोविदाभ्याम् शास्त्रकोविदेभ्यः
षष्ठीशास्त्रकोविदस्य शास्त्रकोविदयोः शास्त्रकोविदानाम्
सप्तमीशास्त्रकोविदे शास्त्रकोविदयोः शास्त्रकोविदेषु

समास शास्त्रकोविद

अव्यय ॰शास्त्रकोविदम् ॰शास्त्रकोविदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria