Declension table of ?śāstrāvartalipi

Deva

FeminineSingularDualPlural
Nominativeśāstrāvartalipiḥ śāstrāvartalipī śāstrāvartalipayaḥ
Vocativeśāstrāvartalipe śāstrāvartalipī śāstrāvartalipayaḥ
Accusativeśāstrāvartalipim śāstrāvartalipī śāstrāvartalipīḥ
Instrumentalśāstrāvartalipyā śāstrāvartalipibhyām śāstrāvartalipibhiḥ
Dativeśāstrāvartalipyai śāstrāvartalipaye śāstrāvartalipibhyām śāstrāvartalipibhyaḥ
Ablativeśāstrāvartalipyāḥ śāstrāvartalipeḥ śāstrāvartalipibhyām śāstrāvartalipibhyaḥ
Genitiveśāstrāvartalipyāḥ śāstrāvartalipeḥ śāstrāvartalipyoḥ śāstrāvartalipīnām
Locativeśāstrāvartalipyām śāstrāvartalipau śāstrāvartalipyoḥ śāstrāvartalipiṣu

Compound śāstrāvartalipi -

Adverb -śāstrāvartalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria