सुबन्तावली ?शास्त्रावर्तलिपि

Roma

स्त्रीएकद्विबहु
प्रथमाशास्त्रावर्तलिपिः शास्त्रावर्तलिपी शास्त्रावर्तलिपयः
सम्बोधनम्शास्त्रावर्तलिपे शास्त्रावर्तलिपी शास्त्रावर्तलिपयः
द्वितीयाशास्त्रावर्तलिपिम् शास्त्रावर्तलिपी शास्त्रावर्तलिपीः
तृतीयाशास्त्रावर्तलिप्या शास्त्रावर्तलिपिभ्याम् शास्त्रावर्तलिपिभिः
चतुर्थीशास्त्रावर्तलिप्यै शास्त्रावर्तलिपये शास्त्रावर्तलिपिभ्याम् शास्त्रावर्तलिपिभ्यः
पञ्चमीशास्त्रावर्तलिप्याः शास्त्रावर्तलिपेः शास्त्रावर्तलिपिभ्याम् शास्त्रावर्तलिपिभ्यः
षष्ठीशास्त्रावर्तलिप्याः शास्त्रावर्तलिपेः शास्त्रावर्तलिप्योः शास्त्रावर्तलिपीनाम्
सप्तमीशास्त्रावर्तलिप्याम् शास्त्रावर्तलिपौ शास्त्रावर्तलिप्योः शास्त्रावर्तलिपिषु

समास शास्त्रावर्तलिपि

अव्यय ॰शास्त्रावर्तलिपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria