Declension table of ?śāsanaparāṅmukha

Deva

MasculineSingularDualPlural
Nominativeśāsanaparāṅmukhaḥ śāsanaparāṅmukhau śāsanaparāṅmukhāḥ
Vocativeśāsanaparāṅmukha śāsanaparāṅmukhau śāsanaparāṅmukhāḥ
Accusativeśāsanaparāṅmukham śāsanaparāṅmukhau śāsanaparāṅmukhān
Instrumentalśāsanaparāṅmukheṇa śāsanaparāṅmukhābhyām śāsanaparāṅmukhaiḥ śāsanaparāṅmukhebhiḥ
Dativeśāsanaparāṅmukhāya śāsanaparāṅmukhābhyām śāsanaparāṅmukhebhyaḥ
Ablativeśāsanaparāṅmukhāt śāsanaparāṅmukhābhyām śāsanaparāṅmukhebhyaḥ
Genitiveśāsanaparāṅmukhasya śāsanaparāṅmukhayoḥ śāsanaparāṅmukhāṇām
Locativeśāsanaparāṅmukhe śāsanaparāṅmukhayoḥ śāsanaparāṅmukheṣu

Compound śāsanaparāṅmukha -

Adverb -śāsanaparāṅmukham -śāsanaparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria