सुबन्तावली ?शासनपराङ्मुख

Roma

पुमान्एकद्विबहु
प्रथमाशासनपराङ्मुखः शासनपराङ्मुखौ शासनपराङ्मुखाः
सम्बोधनम्शासनपराङ्मुख शासनपराङ्मुखौ शासनपराङ्मुखाः
द्वितीयाशासनपराङ्मुखम् शासनपराङ्मुखौ शासनपराङ्मुखान्
तृतीयाशासनपराङ्मुखेण शासनपराङ्मुखाभ्याम् शासनपराङ्मुखैः शासनपराङ्मुखेभिः
चतुर्थीशासनपराङ्मुखाय शासनपराङ्मुखाभ्याम् शासनपराङ्मुखेभ्यः
पञ्चमीशासनपराङ्मुखात् शासनपराङ्मुखाभ्याम् शासनपराङ्मुखेभ्यः
षष्ठीशासनपराङ्मुखस्य शासनपराङ्मुखयोः शासनपराङ्मुखाणाम्
सप्तमीशासनपराङ्मुखे शासनपराङ्मुखयोः शासनपराङ्मुखेषु

समास शासनपराङ्मुख

अव्यय ॰शासनपराङ्मुखम् ॰शासनपराङ्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria