Declension table of ?śāsanalaṅghana

Deva

NeuterSingularDualPlural
Nominativeśāsanalaṅghanam śāsanalaṅghane śāsanalaṅghanāni
Vocativeśāsanalaṅghana śāsanalaṅghane śāsanalaṅghanāni
Accusativeśāsanalaṅghanam śāsanalaṅghane śāsanalaṅghanāni
Instrumentalśāsanalaṅghanena śāsanalaṅghanābhyām śāsanalaṅghanaiḥ
Dativeśāsanalaṅghanāya śāsanalaṅghanābhyām śāsanalaṅghanebhyaḥ
Ablativeśāsanalaṅghanāt śāsanalaṅghanābhyām śāsanalaṅghanebhyaḥ
Genitiveśāsanalaṅghanasya śāsanalaṅghanayoḥ śāsanalaṅghanānām
Locativeśāsanalaṅghane śāsanalaṅghanayoḥ śāsanalaṅghaneṣu

Compound śāsanalaṅghana -

Adverb -śāsanalaṅghanam -śāsanalaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria