सुबन्तावली ?शासनलङ्घन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशासनलङ्घनम् शासनलङ्घने शासनलङ्घनानि
सम्बोधनम्शासनलङ्घन शासनलङ्घने शासनलङ्घनानि
द्वितीयाशासनलङ्घनम् शासनलङ्घने शासनलङ्घनानि
तृतीयाशासनलङ्घनेन शासनलङ्घनाभ्याम् शासनलङ्घनैः
चतुर्थीशासनलङ्घनाय शासनलङ्घनाभ्याम् शासनलङ्घनेभ्यः
पञ्चमीशासनलङ्घनात् शासनलङ्घनाभ्याम् शासनलङ्घनेभ्यः
षष्ठीशासनलङ्घनस्य शासनलङ्घनयोः शासनलङ्घनानाम्
सप्तमीशासनलङ्घने शासनलङ्घनयोः शासनलङ्घनेषु

समास शासनलङ्घन

अव्यय ॰शासनलङ्घनम् ॰शासनलङ्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria