Declension table of ?śārmaṇyadeśa

Deva

MasculineSingularDualPlural
Nominativeśārmaṇyadeśaḥ śārmaṇyadeśau śārmaṇyadeśāḥ
Vocativeśārmaṇyadeśa śārmaṇyadeśau śārmaṇyadeśāḥ
Accusativeśārmaṇyadeśam śārmaṇyadeśau śārmaṇyadeśān
Instrumentalśārmaṇyadeśena śārmaṇyadeśābhyām śārmaṇyadeśaiḥ śārmaṇyadeśebhiḥ
Dativeśārmaṇyadeśāya śārmaṇyadeśābhyām śārmaṇyadeśebhyaḥ
Ablativeśārmaṇyadeśāt śārmaṇyadeśābhyām śārmaṇyadeśebhyaḥ
Genitiveśārmaṇyadeśasya śārmaṇyadeśayoḥ śārmaṇyadeśānām
Locativeśārmaṇyadeśe śārmaṇyadeśayoḥ śārmaṇyadeśeṣu

Compound śārmaṇyadeśa -

Adverb -śārmaṇyadeśam -śārmaṇyadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria