सुबन्तावली ?शार्मण्यदेश

Roma

पुमान्एकद्विबहु
प्रथमाशार्मण्यदेशः शार्मण्यदेशौ शार्मण्यदेशाः
सम्बोधनम्शार्मण्यदेश शार्मण्यदेशौ शार्मण्यदेशाः
द्वितीयाशार्मण्यदेशम् शार्मण्यदेशौ शार्मण्यदेशान्
तृतीयाशार्मण्यदेशेन शार्मण्यदेशाभ्याम् शार्मण्यदेशैः शार्मण्यदेशेभिः
चतुर्थीशार्मण्यदेशाय शार्मण्यदेशाभ्याम् शार्मण्यदेशेभ्यः
पञ्चमीशार्मण्यदेशात् शार्मण्यदेशाभ्याम् शार्मण्यदेशेभ्यः
षष्ठीशार्मण्यदेशस्य शार्मण्यदेशयोः शार्मण्यदेशानाम्
सप्तमीशार्मण्यदेशे शार्मण्यदेशयोः शार्मण्यदेशेषु

समास शार्मण्यदेश

अव्यय ॰शार्मण्यदेशम् ॰शार्मण्यदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria