Declension table of ?śārkarākṣyāyaṇī

Deva

FeminineSingularDualPlural
Nominativeśārkarākṣyāyaṇī śārkarākṣyāyaṇyau śārkarākṣyāyaṇyaḥ
Vocativeśārkarākṣyāyaṇi śārkarākṣyāyaṇyau śārkarākṣyāyaṇyaḥ
Accusativeśārkarākṣyāyaṇīm śārkarākṣyāyaṇyau śārkarākṣyāyaṇīḥ
Instrumentalśārkarākṣyāyaṇyā śārkarākṣyāyaṇībhyām śārkarākṣyāyaṇībhiḥ
Dativeśārkarākṣyāyaṇyai śārkarākṣyāyaṇībhyām śārkarākṣyāyaṇībhyaḥ
Ablativeśārkarākṣyāyaṇyāḥ śārkarākṣyāyaṇībhyām śārkarākṣyāyaṇībhyaḥ
Genitiveśārkarākṣyāyaṇyāḥ śārkarākṣyāyaṇyoḥ śārkarākṣyāyaṇīnām
Locativeśārkarākṣyāyaṇyām śārkarākṣyāyaṇyoḥ śārkarākṣyāyaṇīṣu

Compound śārkarākṣyāyaṇi - śārkarākṣyāyaṇī -

Adverb -śārkarākṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria