सुबन्तावली ?शार्कराक्ष्यायणी

Roma

स्त्रीएकद्विबहु
प्रथमाशार्कराक्ष्यायणी शार्कराक्ष्यायण्यौ शार्कराक्ष्यायण्यः
सम्बोधनम्शार्कराक्ष्यायणि शार्कराक्ष्यायण्यौ शार्कराक्ष्यायण्यः
द्वितीयाशार्कराक्ष्यायणीम् शार्कराक्ष्यायण्यौ शार्कराक्ष्यायणीः
तृतीयाशार्कराक्ष्यायण्या शार्कराक्ष्यायणीभ्याम् शार्कराक्ष्यायणीभिः
चतुर्थीशार्कराक्ष्यायण्यै शार्कराक्ष्यायणीभ्याम् शार्कराक्ष्यायणीभ्यः
पञ्चमीशार्कराक्ष्यायण्याः शार्कराक्ष्यायणीभ्याम् शार्कराक्ष्यायणीभ्यः
षष्ठीशार्कराक्ष्यायण्याः शार्कराक्ष्यायण्योः शार्कराक्ष्यायणीनाम्
सप्तमीशार्कराक्ष्यायण्याम् शार्कराक्ष्यायण्योः शार्कराक्ष्यायणीषु

समास शार्कराक्ष्यायणि शार्कराक्ष्यायणी

अव्यय ॰शार्कराक्ष्यायणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria