Declension table of ?śārkarākṣya

Deva

MasculineSingularDualPlural
Nominativeśārkarākṣyaḥ śārkarākṣyau śārkarākṣyāḥ
Vocativeśārkarākṣya śārkarākṣyau śārkarākṣyāḥ
Accusativeśārkarākṣyam śārkarākṣyau śārkarākṣyān
Instrumentalśārkarākṣyeṇa śārkarākṣyābhyām śārkarākṣyaiḥ śārkarākṣyebhiḥ
Dativeśārkarākṣyāya śārkarākṣyābhyām śārkarākṣyebhyaḥ
Ablativeśārkarākṣyāt śārkarākṣyābhyām śārkarākṣyebhyaḥ
Genitiveśārkarākṣyasya śārkarākṣyayoḥ śārkarākṣyāṇām
Locativeśārkarākṣye śārkarākṣyayoḥ śārkarākṣyeṣu

Compound śārkarākṣya -

Adverb -śārkarākṣyam -śārkarākṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria