सुबन्तावली ?शार्कराक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाशार्कराक्ष्यः शार्कराक्ष्यौ शार्कराक्ष्याः
सम्बोधनम्शार्कराक्ष्य शार्कराक्ष्यौ शार्कराक्ष्याः
द्वितीयाशार्कराक्ष्यम् शार्कराक्ष्यौ शार्कराक्ष्यान्
तृतीयाशार्कराक्ष्येण शार्कराक्ष्याभ्याम् शार्कराक्ष्यैः शार्कराक्ष्येभिः
चतुर्थीशार्कराक्ष्याय शार्कराक्ष्याभ्याम् शार्कराक्ष्येभ्यः
पञ्चमीशार्कराक्ष्यात् शार्कराक्ष्याभ्याम् शार्कराक्ष्येभ्यः
षष्ठीशार्कराक्ष्यस्य शार्कराक्ष्ययोः शार्कराक्ष्याणाम्
सप्तमीशार्कराक्ष्ये शार्कराक्ष्ययोः शार्कराक्ष्येषु

समास शार्कराक्ष्य

अव्यय ॰शार्कराक्ष्यम् ॰शार्कराक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria