Declension table of ?śārdūlasamavikrama

Deva

NeuterSingularDualPlural
Nominativeśārdūlasamavikramam śārdūlasamavikrame śārdūlasamavikramāṇi
Vocativeśārdūlasamavikrama śārdūlasamavikrame śārdūlasamavikramāṇi
Accusativeśārdūlasamavikramam śārdūlasamavikrame śārdūlasamavikramāṇi
Instrumentalśārdūlasamavikrameṇa śārdūlasamavikramābhyām śārdūlasamavikramaiḥ
Dativeśārdūlasamavikramāya śārdūlasamavikramābhyām śārdūlasamavikramebhyaḥ
Ablativeśārdūlasamavikramāt śārdūlasamavikramābhyām śārdūlasamavikramebhyaḥ
Genitiveśārdūlasamavikramasya śārdūlasamavikramayoḥ śārdūlasamavikramāṇām
Locativeśārdūlasamavikrame śārdūlasamavikramayoḥ śārdūlasamavikrameṣu

Compound śārdūlasamavikrama -

Adverb -śārdūlasamavikramam -śārdūlasamavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria