सुबन्तावली ?शार्दूलसमविक्रम

Roma

नपुंसकम्एकद्विबहु
प्रथमाशार्दूलसमविक्रमम् शार्दूलसमविक्रमे शार्दूलसमविक्रमाणि
सम्बोधनम्शार्दूलसमविक्रम शार्दूलसमविक्रमे शार्दूलसमविक्रमाणि
द्वितीयाशार्दूलसमविक्रमम् शार्दूलसमविक्रमे शार्दूलसमविक्रमाणि
तृतीयाशार्दूलसमविक्रमेण शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमैः
चतुर्थीशार्दूलसमविक्रमाय शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमेभ्यः
पञ्चमीशार्दूलसमविक्रमात् शार्दूलसमविक्रमाभ्याम् शार्दूलसमविक्रमेभ्यः
षष्ठीशार्दूलसमविक्रमस्य शार्दूलसमविक्रमयोः शार्दूलसमविक्रमाणाम्
सप्तमीशार्दूलसमविक्रमे शार्दूलसमविक्रमयोः शार्दूलसमविक्रमेषु

समास शार्दूलसमविक्रम

अव्यय ॰शार्दूलसमविक्रमम् ॰शार्दूलसमविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria