Declension table of ?śārdūlamṛgasevitā

Deva

FeminineSingularDualPlural
Nominativeśārdūlamṛgasevitā śārdūlamṛgasevite śārdūlamṛgasevitāḥ
Vocativeśārdūlamṛgasevite śārdūlamṛgasevite śārdūlamṛgasevitāḥ
Accusativeśārdūlamṛgasevitām śārdūlamṛgasevite śārdūlamṛgasevitāḥ
Instrumentalśārdūlamṛgasevitayā śārdūlamṛgasevitābhyām śārdūlamṛgasevitābhiḥ
Dativeśārdūlamṛgasevitāyai śārdūlamṛgasevitābhyām śārdūlamṛgasevitābhyaḥ
Ablativeśārdūlamṛgasevitāyāḥ śārdūlamṛgasevitābhyām śārdūlamṛgasevitābhyaḥ
Genitiveśārdūlamṛgasevitāyāḥ śārdūlamṛgasevitayoḥ śārdūlamṛgasevitānām
Locativeśārdūlamṛgasevitāyām śārdūlamṛgasevitayoḥ śārdūlamṛgasevitāsu

Adverb -śārdūlamṛgasevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria