सुबन्तावली ?शार्दूलमृगसेविता

Roma

स्त्रीएकद्विबहु
प्रथमाशार्दूलमृगसेविता शार्दूलमृगसेविते शार्दूलमृगसेविताः
सम्बोधनम्शार्दूलमृगसेविते शार्दूलमृगसेविते शार्दूलमृगसेविताः
द्वितीयाशार्दूलमृगसेविताम् शार्दूलमृगसेविते शार्दूलमृगसेविताः
तृतीयाशार्दूलमृगसेवितया शार्दूलमृगसेविताभ्याम् शार्दूलमृगसेविताभिः
चतुर्थीशार्दूलमृगसेवितायै शार्दूलमृगसेविताभ्याम् शार्दूलमृगसेविताभ्यः
पञ्चमीशार्दूलमृगसेवितायाः शार्दूलमृगसेविताभ्याम् शार्दूलमृगसेविताभ्यः
षष्ठीशार्दूलमृगसेवितायाः शार्दूलमृगसेवितयोः शार्दूलमृगसेवितानाम्
सप्तमीशार्दूलमृगसेवितायाम् शार्दूलमृगसेवितयोः शार्दूलमृगसेवितासु

अव्यय ॰शार्दूलमृगसेवितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria