Declension table of ?śārdūlalalita

Deva

NeuterSingularDualPlural
Nominativeśārdūlalalitam śārdūlalalite śārdūlalalitāni
Vocativeśārdūlalalita śārdūlalalite śārdūlalalitāni
Accusativeśārdūlalalitam śārdūlalalite śārdūlalalitāni
Instrumentalśārdūlalalitena śārdūlalalitābhyām śārdūlalalitaiḥ
Dativeśārdūlalalitāya śārdūlalalitābhyām śārdūlalalitebhyaḥ
Ablativeśārdūlalalitāt śārdūlalalitābhyām śārdūlalalitebhyaḥ
Genitiveśārdūlalalitasya śārdūlalalitayoḥ śārdūlalalitānām
Locativeśārdūlalalite śārdūlalalitayoḥ śārdūlalaliteṣu

Compound śārdūlalalita -

Adverb -śārdūlalalitam -śārdūlalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria