सुबन्तावली ?शार्दूलललित

Roma

नपुंसकम्एकद्विबहु
प्रथमाशार्दूलललितम् शार्दूलललिते शार्दूलललितानि
सम्बोधनम्शार्दूलललित शार्दूलललिते शार्दूलललितानि
द्वितीयाशार्दूलललितम् शार्दूलललिते शार्दूलललितानि
तृतीयाशार्दूलललितेन शार्दूलललिताभ्याम् शार्दूलललितैः
चतुर्थीशार्दूलललिताय शार्दूलललिताभ्याम् शार्दूलललितेभ्यः
पञ्चमीशार्दूलललितात् शार्दूलललिताभ्याम् शार्दूलललितेभ्यः
षष्ठीशार्दूलललितस्य शार्दूलललितयोः शार्दूलललितानाम्
सप्तमीशार्दूलललिते शार्दूलललितयोः शार्दूलललितेषु

समास शार्दूलललित

अव्यय ॰शार्दूलललितम् ॰शार्दूलललितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria