Declension table of ?śārdūlajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativeśārdūlajyeṣṭhaḥ śārdūlajyeṣṭhau śārdūlajyeṣṭhāḥ
Vocativeśārdūlajyeṣṭha śārdūlajyeṣṭhau śārdūlajyeṣṭhāḥ
Accusativeśārdūlajyeṣṭham śārdūlajyeṣṭhau śārdūlajyeṣṭhān
Instrumentalśārdūlajyeṣṭhena śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhaiḥ śārdūlajyeṣṭhebhiḥ
Dativeśārdūlajyeṣṭhāya śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhebhyaḥ
Ablativeśārdūlajyeṣṭhāt śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhebhyaḥ
Genitiveśārdūlajyeṣṭhasya śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭhānām
Locativeśārdūlajyeṣṭhe śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭheṣu

Compound śārdūlajyeṣṭha -

Adverb -śārdūlajyeṣṭham -śārdūlajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria