सुबन्तावली ?शार्दूलज्येष्ठRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शार्दूलज्येष्ठः | शार्दूलज्येष्ठौ | शार्दूलज्येष्ठाः |
सम्बोधनम् | शार्दूलज्येष्ठ | शार्दूलज्येष्ठौ | शार्दूलज्येष्ठाः |
द्वितीया | शार्दूलज्येष्ठम् | शार्दूलज्येष्ठौ | शार्दूलज्येष्ठान् |
तृतीया | शार्दूलज्येष्ठेन | शार्दूलज्येष्ठाभ्याम् | शार्दूलज्येष्ठैः शार्दूलज्येष्ठेभिः |
चतुर्थी | शार्दूलज्येष्ठाय | शार्दूलज्येष्ठाभ्याम् | शार्दूलज्येष्ठेभ्यः |
पञ्चमी | शार्दूलज्येष्ठात् | शार्दूलज्येष्ठाभ्याम् | शार्दूलज्येष्ठेभ्यः |
षष्ठी | शार्दूलज्येष्ठस्य | शार्दूलज्येष्ठयोः | शार्दूलज्येष्ठानाम् |
सप्तमी | शार्दूलज्येष्ठे | शार्दूलज्येष्ठयोः | शार्दूलज्येष्ठेषु |