सुबन्तावली ?शार्दूलज्येष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाशार्दूलज्येष्ठः शार्दूलज्येष्ठौ शार्दूलज्येष्ठाः
सम्बोधनम्शार्दूलज्येष्ठ शार्दूलज्येष्ठौ शार्दूलज्येष्ठाः
द्वितीयाशार्दूलज्येष्ठम् शार्दूलज्येष्ठौ शार्दूलज्येष्ठान्
तृतीयाशार्दूलज्येष्ठेन शार्दूलज्येष्ठाभ्याम् शार्दूलज्येष्ठैः शार्दूलज्येष्ठेभिः
चतुर्थीशार्दूलज्येष्ठाय शार्दूलज्येष्ठाभ्याम् शार्दूलज्येष्ठेभ्यः
पञ्चमीशार्दूलज्येष्ठात् शार्दूलज्येष्ठाभ्याम् शार्दूलज्येष्ठेभ्यः
षष्ठीशार्दूलज्येष्ठस्य शार्दूलज्येष्ठयोः शार्दूलज्येष्ठानाम्
सप्तमीशार्दूलज्येष्ठे शार्दूलज्येष्ठयोः शार्दूलज्येष्ठेषु

समास शार्दूलज्येष्ठ

अव्यय ॰शार्दूलज्येष्ठम् ॰शार्दूलज्येष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria