Declension table of ?śāpaparikṣatā

Deva

FeminineSingularDualPlural
Nominativeśāpaparikṣatā śāpaparikṣate śāpaparikṣatāḥ
Vocativeśāpaparikṣate śāpaparikṣate śāpaparikṣatāḥ
Accusativeśāpaparikṣatām śāpaparikṣate śāpaparikṣatāḥ
Instrumentalśāpaparikṣatayā śāpaparikṣatābhyām śāpaparikṣatābhiḥ
Dativeśāpaparikṣatāyai śāpaparikṣatābhyām śāpaparikṣatābhyaḥ
Ablativeśāpaparikṣatāyāḥ śāpaparikṣatābhyām śāpaparikṣatābhyaḥ
Genitiveśāpaparikṣatāyāḥ śāpaparikṣatayoḥ śāpaparikṣatānām
Locativeśāpaparikṣatāyām śāpaparikṣatayoḥ śāpaparikṣatāsu

Adverb -śāpaparikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria