सुबन्तावली ?शापपरिक्षता

Roma

स्त्रीएकद्विबहु
प्रथमाशापपरिक्षता शापपरिक्षते शापपरिक्षताः
सम्बोधनम्शापपरिक्षते शापपरिक्षते शापपरिक्षताः
द्वितीयाशापपरिक्षताम् शापपरिक्षते शापपरिक्षताः
तृतीयाशापपरिक्षतया शापपरिक्षताभ्याम् शापपरिक्षताभिः
चतुर्थीशापपरिक्षतायै शापपरिक्षताभ्याम् शापपरिक्षताभ्यः
पञ्चमीशापपरिक्षतायाः शापपरिक्षताभ्याम् शापपरिक्षताभ्यः
षष्ठीशापपरिक्षतायाः शापपरिक्षतयोः शापपरिक्षतानाम्
सप्तमीशापपरिक्षतायाम् शापपरिक्षतयोः शापपरिक्षतासु

अव्यय ॰शापपरिक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria