Declension table of ?śāntirakṣita

Deva

MasculineSingularDualPlural
Nominativeśāntirakṣitaḥ śāntirakṣitau śāntirakṣitāḥ
Vocativeśāntirakṣita śāntirakṣitau śāntirakṣitāḥ
Accusativeśāntirakṣitam śāntirakṣitau śāntirakṣitān
Instrumentalśāntirakṣitena śāntirakṣitābhyām śāntirakṣitaiḥ śāntirakṣitebhiḥ
Dativeśāntirakṣitāya śāntirakṣitābhyām śāntirakṣitebhyaḥ
Ablativeśāntirakṣitāt śāntirakṣitābhyām śāntirakṣitebhyaḥ
Genitiveśāntirakṣitasya śāntirakṣitayoḥ śāntirakṣitānām
Locativeśāntirakṣite śāntirakṣitayoḥ śāntirakṣiteṣu

Compound śāntirakṣita -

Adverb -śāntirakṣitam -śāntirakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria