सुबन्तावली ?शान्तिरक्षित

Roma

पुमान्एकद्विबहु
प्रथमाशान्तिरक्षितः शान्तिरक्षितौ शान्तिरक्षिताः
सम्बोधनम्शान्तिरक्षित शान्तिरक्षितौ शान्तिरक्षिताः
द्वितीयाशान्तिरक्षितम् शान्तिरक्षितौ शान्तिरक्षितान्
तृतीयाशान्तिरक्षितेन शान्तिरक्षिताभ्याम् शान्तिरक्षितैः शान्तिरक्षितेभिः
चतुर्थीशान्तिरक्षिताय शान्तिरक्षिताभ्याम् शान्तिरक्षितेभ्यः
पञ्चमीशान्तिरक्षितात् शान्तिरक्षिताभ्याम् शान्तिरक्षितेभ्यः
षष्ठीशान्तिरक्षितस्य शान्तिरक्षितयोः शान्तिरक्षितानाम्
सप्तमीशान्तिरक्षिते शान्तिरक्षितयोः शान्तिरक्षितेषु

समास शान्तिरक्षित

अव्यय ॰शान्तिरक्षितम् ॰शान्तिरक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria