Declension table of ?śālihotrajña

Deva

MasculineSingularDualPlural
Nominativeśālihotrajñaḥ śālihotrajñau śālihotrajñāḥ
Vocativeśālihotrajña śālihotrajñau śālihotrajñāḥ
Accusativeśālihotrajñam śālihotrajñau śālihotrajñān
Instrumentalśālihotrajñena śālihotrajñābhyām śālihotrajñaiḥ śālihotrajñebhiḥ
Dativeśālihotrajñāya śālihotrajñābhyām śālihotrajñebhyaḥ
Ablativeśālihotrajñāt śālihotrajñābhyām śālihotrajñebhyaḥ
Genitiveśālihotrajñasya śālihotrajñayoḥ śālihotrajñānām
Locativeśālihotrajñe śālihotrajñayoḥ śālihotrajñeṣu

Compound śālihotrajña -

Adverb -śālihotrajñam -śālihotrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria