सुबन्तावली ?शालिहोत्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाशालिहोत्रज्ञः शालिहोत्रज्ञौ शालिहोत्रज्ञाः
सम्बोधनम्शालिहोत्रज्ञ शालिहोत्रज्ञौ शालिहोत्रज्ञाः
द्वितीयाशालिहोत्रज्ञम् शालिहोत्रज्ञौ शालिहोत्रज्ञान्
तृतीयाशालिहोत्रज्ञेन शालिहोत्रज्ञाभ्याम् शालिहोत्रज्ञैः शालिहोत्रज्ञेभिः
चतुर्थीशालिहोत्रज्ञाय शालिहोत्रज्ञाभ्याम् शालिहोत्रज्ञेभ्यः
पञ्चमीशालिहोत्रज्ञात् शालिहोत्रज्ञाभ्याम् शालिहोत्रज्ञेभ्यः
षष्ठीशालिहोत्रज्ञस्य शालिहोत्रज्ञयोः शालिहोत्रज्ञानाम्
सप्तमीशालिहोत्रज्ञे शालिहोत्रज्ञयोः शालिहोत्रज्ञेषु

समास शालिहोत्रज्ञ

अव्यय ॰शालिहोत्रज्ञम् ॰शालिहोत्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria