Declension table of ?śālaveṣṭa

Deva

MasculineSingularDualPlural
Nominativeśālaveṣṭaḥ śālaveṣṭau śālaveṣṭāḥ
Vocativeśālaveṣṭa śālaveṣṭau śālaveṣṭāḥ
Accusativeśālaveṣṭam śālaveṣṭau śālaveṣṭān
Instrumentalśālaveṣṭena śālaveṣṭābhyām śālaveṣṭaiḥ śālaveṣṭebhiḥ
Dativeśālaveṣṭāya śālaveṣṭābhyām śālaveṣṭebhyaḥ
Ablativeśālaveṣṭāt śālaveṣṭābhyām śālaveṣṭebhyaḥ
Genitiveśālaveṣṭasya śālaveṣṭayoḥ śālaveṣṭānām
Locativeśālaveṣṭe śālaveṣṭayoḥ śālaveṣṭeṣu

Compound śālaveṣṭa -

Adverb -śālaveṣṭam -śālaveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria