सुबन्तावली ?शालवेष्टRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शालवेष्टः | शालवेष्टौ | शालवेष्टाः |
सम्बोधनम् | शालवेष्ट | शालवेष्टौ | शालवेष्टाः |
द्वितीया | शालवेष्टम् | शालवेष्टौ | शालवेष्टान् |
तृतीया | शालवेष्टेन | शालवेष्टाभ्याम् | शालवेष्टैः शालवेष्टेभिः |
चतुर्थी | शालवेष्टाय | शालवेष्टाभ्याम् | शालवेष्टेभ्यः |
पञ्चमी | शालवेष्टात् | शालवेष्टाभ्याम् | शालवेष्टेभ्यः |
षष्ठी | शालवेष्टस्य | शालवेष्टयोः | शालवेष्टानाम् |
सप्तमी | शालवेष्टे | शालवेष्टयोः | शालवेष्टेषु |