Declension table of ?śālapuṣpanibha

Deva

MasculineSingularDualPlural
Nominativeśālapuṣpanibhaḥ śālapuṣpanibhau śālapuṣpanibhāḥ
Vocativeśālapuṣpanibha śālapuṣpanibhau śālapuṣpanibhāḥ
Accusativeśālapuṣpanibham śālapuṣpanibhau śālapuṣpanibhān
Instrumentalśālapuṣpanibhena śālapuṣpanibhābhyām śālapuṣpanibhaiḥ śālapuṣpanibhebhiḥ
Dativeśālapuṣpanibhāya śālapuṣpanibhābhyām śālapuṣpanibhebhyaḥ
Ablativeśālapuṣpanibhāt śālapuṣpanibhābhyām śālapuṣpanibhebhyaḥ
Genitiveśālapuṣpanibhasya śālapuṣpanibhayoḥ śālapuṣpanibhānām
Locativeśālapuṣpanibhe śālapuṣpanibhayoḥ śālapuṣpanibheṣu

Compound śālapuṣpanibha -

Adverb -śālapuṣpanibham -śālapuṣpanibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria