सुबन्तावली ?शालपुष्पनिभ

Roma

पुमान्एकद्विबहु
प्रथमाशालपुष्पनिभः शालपुष्पनिभौ शालपुष्पनिभाः
सम्बोधनम्शालपुष्पनिभ शालपुष्पनिभौ शालपुष्पनिभाः
द्वितीयाशालपुष्पनिभम् शालपुष्पनिभौ शालपुष्पनिभान्
तृतीयाशालपुष्पनिभेन शालपुष्पनिभाभ्याम् शालपुष्पनिभैः शालपुष्पनिभेभिः
चतुर्थीशालपुष्पनिभाय शालपुष्पनिभाभ्याम् शालपुष्पनिभेभ्यः
पञ्चमीशालपुष्पनिभात् शालपुष्पनिभाभ्याम् शालपुष्पनिभेभ्यः
षष्ठीशालपुष्पनिभस्य शालपुष्पनिभयोः शालपुष्पनिभानाम्
सप्तमीशालपुष्पनिभे शालपुष्पनिभयोः शालपुष्पनिभेषु

समास शालपुष्पनिभ

अव्यय ॰शालपुष्पनिभम् ॰शालपुष्पनिभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria