Declension table of ?śālapuṣpabhañjikā

Deva

FeminineSingularDualPlural
Nominativeśālapuṣpabhañjikā śālapuṣpabhañjike śālapuṣpabhañjikāḥ
Vocativeśālapuṣpabhañjike śālapuṣpabhañjike śālapuṣpabhañjikāḥ
Accusativeśālapuṣpabhañjikām śālapuṣpabhañjike śālapuṣpabhañjikāḥ
Instrumentalśālapuṣpabhañjikayā śālapuṣpabhañjikābhyām śālapuṣpabhañjikābhiḥ
Dativeśālapuṣpabhañjikāyai śālapuṣpabhañjikābhyām śālapuṣpabhañjikābhyaḥ
Ablativeśālapuṣpabhañjikāyāḥ śālapuṣpabhañjikābhyām śālapuṣpabhañjikābhyaḥ
Genitiveśālapuṣpabhañjikāyāḥ śālapuṣpabhañjikayoḥ śālapuṣpabhañjikānām
Locativeśālapuṣpabhañjikāyām śālapuṣpabhañjikayoḥ śālapuṣpabhañjikāsu

Adverb -śālapuṣpabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria