सुबन्तावली ?शालपुष्पभञ्जिका

Roma

स्त्रीएकद्विबहु
प्रथमाशालपुष्पभञ्जिका शालपुष्पभञ्जिके शालपुष्पभञ्जिकाः
सम्बोधनम्शालपुष्पभञ्जिके शालपुष्पभञ्जिके शालपुष्पभञ्जिकाः
द्वितीयाशालपुष्पभञ्जिकाम् शालपुष्पभञ्जिके शालपुष्पभञ्जिकाः
तृतीयाशालपुष्पभञ्जिकया शालपुष्पभञ्जिकाभ्याम् शालपुष्पभञ्जिकाभिः
चतुर्थीशालपुष्पभञ्जिकायै शालपुष्पभञ्जिकाभ्याम् शालपुष्पभञ्जिकाभ्यः
पञ्चमीशालपुष्पभञ्जिकायाः शालपुष्पभञ्जिकाभ्याम् शालपुष्पभञ्जिकाभ्यः
षष्ठीशालपुष्पभञ्जिकायाः शालपुष्पभञ्जिकयोः शालपुष्पभञ्जिकानाम्
सप्तमीशालपुष्पभञ्जिकायाम् शालपुष्पभञ्जिकयोः शालपुष्पभञ्जिकासु

अव्यय ॰शालपुष्पभञ्जिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria