Declension table of ?śālakaṭaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativeśālakaṭaṅkaṭā śālakaṭaṅkaṭe śālakaṭaṅkaṭāḥ
Vocativeśālakaṭaṅkaṭe śālakaṭaṅkaṭe śālakaṭaṅkaṭāḥ
Accusativeśālakaṭaṅkaṭām śālakaṭaṅkaṭe śālakaṭaṅkaṭāḥ
Instrumentalśālakaṭaṅkaṭayā śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭābhiḥ
Dativeśālakaṭaṅkaṭāyai śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭābhyaḥ
Ablativeśālakaṭaṅkaṭāyāḥ śālakaṭaṅkaṭābhyām śālakaṭaṅkaṭābhyaḥ
Genitiveśālakaṭaṅkaṭāyāḥ śālakaṭaṅkaṭayoḥ śālakaṭaṅkaṭānām
Locativeśālakaṭaṅkaṭāyām śālakaṭaṅkaṭayoḥ śālakaṭaṅkaṭāsu

Adverb -śālakaṭaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria