सुबन्तावली ?शालकटङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमाशालकटङ्कटा शालकटङ्कटे शालकटङ्कटाः
सम्बोधनम्शालकटङ्कटे शालकटङ्कटे शालकटङ्कटाः
द्वितीयाशालकटङ्कटाम् शालकटङ्कटे शालकटङ्कटाः
तृतीयाशालकटङ्कटया शालकटङ्कटाभ्याम् शालकटङ्कटाभिः
चतुर्थीशालकटङ्कटायै शालकटङ्कटाभ्याम् शालकटङ्कटाभ्यः
पञ्चमीशालकटङ्कटायाः शालकटङ्कटाभ्याम् शालकटङ्कटाभ्यः
षष्ठीशालकटङ्कटायाः शालकटङ्कटयोः शालकटङ्कटानाम्
सप्तमीशालकटङ्कटायाम् शालकटङ्कटयोः शालकटङ्कटासु

अव्यय ॰शालकटङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria