Declension table of ?śākalyamata

Deva

NeuterSingularDualPlural
Nominativeśākalyamatam śākalyamate śākalyamatāni
Vocativeśākalyamata śākalyamate śākalyamatāni
Accusativeśākalyamatam śākalyamate śākalyamatāni
Instrumentalśākalyamatena śākalyamatābhyām śākalyamataiḥ
Dativeśākalyamatāya śākalyamatābhyām śākalyamatebhyaḥ
Ablativeśākalyamatāt śākalyamatābhyām śākalyamatebhyaḥ
Genitiveśākalyamatasya śākalyamatayoḥ śākalyamatānām
Locativeśākalyamate śākalyamatayoḥ śākalyamateṣu

Compound śākalyamata -

Adverb -śākalyamatam -śākalyamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria