सुबन्तावली ?शाकल्यमत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाकल्यमतम् शाकल्यमते शाकल्यमतानि
सम्बोधनम्शाकल्यमत शाकल्यमते शाकल्यमतानि
द्वितीयाशाकल्यमतम् शाकल्यमते शाकल्यमतानि
तृतीयाशाकल्यमतेन शाकल्यमताभ्याम् शाकल्यमतैः
चतुर्थीशाकल्यमताय शाकल्यमताभ्याम् शाकल्यमतेभ्यः
पञ्चमीशाकल्यमतात् शाकल्यमताभ्याम् शाकल्यमतेभ्यः
षष्ठीशाकल्यमतस्य शाकल्यमतयोः शाकल्यमतानाम्
सप्तमीशाकल्यमते शाकल्यमतयोः शाकल्यमतेषु

समास शाकल्यमत

अव्यय ॰शाकल्यमतम् ॰शाकल्यमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria