Declension table of ?śābdabodhataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeśābdabodhataraṅgiṇī śābdabodhataraṅgiṇyau śābdabodhataraṅgiṇyaḥ
Vocativeśābdabodhataraṅgiṇi śābdabodhataraṅgiṇyau śābdabodhataraṅgiṇyaḥ
Accusativeśābdabodhataraṅgiṇīm śābdabodhataraṅgiṇyau śābdabodhataraṅgiṇīḥ
Instrumentalśābdabodhataraṅgiṇyā śābdabodhataraṅgiṇībhyām śābdabodhataraṅgiṇībhiḥ
Dativeśābdabodhataraṅgiṇyai śābdabodhataraṅgiṇībhyām śābdabodhataraṅgiṇībhyaḥ
Ablativeśābdabodhataraṅgiṇyāḥ śābdabodhataraṅgiṇībhyām śābdabodhataraṅgiṇībhyaḥ
Genitiveśābdabodhataraṅgiṇyāḥ śābdabodhataraṅgiṇyoḥ śābdabodhataraṅgiṇīnām
Locativeśābdabodhataraṅgiṇyām śābdabodhataraṅgiṇyoḥ śābdabodhataraṅgiṇīṣu

Compound śābdabodhataraṅgiṇi - śābdabodhataraṅgiṇī -

Adverb -śābdabodhataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria