सुबन्तावली ?शाब्दबोधतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाशाब्दबोधतरङ्गिणी शाब्दबोधतरङ्गिण्यौ शाब्दबोधतरङ्गिण्यः
सम्बोधनम्शाब्दबोधतरङ्गिणि शाब्दबोधतरङ्गिण्यौ शाब्दबोधतरङ्गिण्यः
द्वितीयाशाब्दबोधतरङ्गिणीम् शाब्दबोधतरङ्गिण्यौ शाब्दबोधतरङ्गिणीः
तृतीयाशाब्दबोधतरङ्गिण्या शाब्दबोधतरङ्गिणीभ्याम् शाब्दबोधतरङ्गिणीभिः
चतुर्थीशाब्दबोधतरङ्गिण्यै शाब्दबोधतरङ्गिणीभ्याम् शाब्दबोधतरङ्गिणीभ्यः
पञ्चमीशाब्दबोधतरङ्गिण्याः शाब्दबोधतरङ्गिणीभ्याम् शाब्दबोधतरङ्गिणीभ्यः
षष्ठीशाब्दबोधतरङ्गिण्याः शाब्दबोधतरङ्गिण्योः शाब्दबोधतरङ्गिणीनाम्
सप्तमीशाब्दबोधतरङ्गिण्याम् शाब्दबोधतरङ्गिण्योः शाब्दबोधतरङ्गिणीषु

समास शाब्दबोधतरङ्गिणि शाब्दबोधतरङ्गिणी

अव्यय ॰शाब्दबोधतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria