Declension table of ?śāṇḍilyopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśāṇḍilyopaniṣat śāṇḍilyopaniṣadau śāṇḍilyopaniṣadaḥ
Vocativeśāṇḍilyopaniṣat śāṇḍilyopaniṣadau śāṇḍilyopaniṣadaḥ
Accusativeśāṇḍilyopaniṣadam śāṇḍilyopaniṣadau śāṇḍilyopaniṣadaḥ
Instrumentalśāṇḍilyopaniṣadā śāṇḍilyopaniṣadbhyām śāṇḍilyopaniṣadbhiḥ
Dativeśāṇḍilyopaniṣade śāṇḍilyopaniṣadbhyām śāṇḍilyopaniṣadbhyaḥ
Ablativeśāṇḍilyopaniṣadaḥ śāṇḍilyopaniṣadbhyām śāṇḍilyopaniṣadbhyaḥ
Genitiveśāṇḍilyopaniṣadaḥ śāṇḍilyopaniṣadoḥ śāṇḍilyopaniṣadām
Locativeśāṇḍilyopaniṣadi śāṇḍilyopaniṣadoḥ śāṇḍilyopaniṣatsu

Compound śāṇḍilyopaniṣat -

Adverb -śāṇḍilyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria