सुबन्तावली ?शाण्डिल्योपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाशाण्डिल्योपनिषत् शाण्डिल्योपनिषदौ शाण्डिल्योपनिषदः
सम्बोधनम्शाण्डिल्योपनिषत् शाण्डिल्योपनिषदौ शाण्डिल्योपनिषदः
द्वितीयाशाण्डिल्योपनिषदम् शाण्डिल्योपनिषदौ शाण्डिल्योपनिषदः
तृतीयाशाण्डिल्योपनिषदा शाण्डिल्योपनिषद्भ्याम् शाण्डिल्योपनिषद्भिः
चतुर्थीशाण्डिल्योपनिषदे शाण्डिल्योपनिषद्भ्याम् शाण्डिल्योपनिषद्भ्यः
पञ्चमीशाण्डिल्योपनिषदः शाण्डिल्योपनिषद्भ्याम् शाण्डिल्योपनिषद्भ्यः
षष्ठीशाण्डिल्योपनिषदः शाण्डिल्योपनिषदोः शाण्डिल्योपनिषदाम्
सप्तमीशाण्डिल्योपनिषदि शाण्डिल्योपनिषदोः शाण्डिल्योपनिषत्सु

समास शाण्डिल्योपनिषत्

अव्यय ॰शाण्डिल्योपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria