Declension table of ?śāntanava

Deva

NeuterSingularDualPlural
Nominativeśāntanavam śāntanave śāntanavāni
Vocativeśāntanava śāntanave śāntanavāni
Accusativeśāntanavam śāntanave śāntanavāni
Instrumentalśāntanavena śāntanavābhyām śāntanavaiḥ
Dativeśāntanavāya śāntanavābhyām śāntanavebhyaḥ
Ablativeśāntanavāt śāntanavābhyām śāntanavebhyaḥ
Genitiveśāntanavasya śāntanavayoḥ śāntanavānām
Locativeśāntanave śāntanavayoḥ śāntanaveṣu

Compound śāntanava -

Adverb -śāntanavam -śāntanavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria