सुबन्तावली ?शान्तनव

Roma

नपुंसकम्एकद्विबहु
प्रथमाशान्तनवम् शान्तनवे शान्तनवानि
सम्बोधनम्शान्तनव शान्तनवे शान्तनवानि
द्वितीयाशान्तनवम् शान्तनवे शान्तनवानि
तृतीयाशान्तनवेन शान्तनवाभ्याम् शान्तनवैः
चतुर्थीशान्तनवाय शान्तनवाभ्याम् शान्तनवेभ्यः
पञ्चमीशान्तनवात् शान्तनवाभ्याम् शान्तनवेभ्यः
षष्ठीशान्तनवस्य शान्तनवयोः शान्तनवानाम्
सप्तमीशान्तनवे शान्तनवयोः शान्तनवेषु

समास शान्तनव

अव्यय ॰शान्तनवम् ॰शान्तनवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria