Declension table of ?śāṅkarīkroḍa

Deva

MasculineSingularDualPlural
Nominativeśāṅkarīkroḍaḥ śāṅkarīkroḍau śāṅkarīkroḍāḥ
Vocativeśāṅkarīkroḍa śāṅkarīkroḍau śāṅkarīkroḍāḥ
Accusativeśāṅkarīkroḍam śāṅkarīkroḍau śāṅkarīkroḍān
Instrumentalśāṅkarīkroḍena śāṅkarīkroḍābhyām śāṅkarīkroḍaiḥ śāṅkarīkroḍebhiḥ
Dativeśāṅkarīkroḍāya śāṅkarīkroḍābhyām śāṅkarīkroḍebhyaḥ
Ablativeśāṅkarīkroḍāt śāṅkarīkroḍābhyām śāṅkarīkroḍebhyaḥ
Genitiveśāṅkarīkroḍasya śāṅkarīkroḍayoḥ śāṅkarīkroḍānām
Locativeśāṅkarīkroḍe śāṅkarīkroḍayoḥ śāṅkarīkroḍeṣu

Compound śāṅkarīkroḍa -

Adverb -śāṅkarīkroḍam -śāṅkarīkroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria