सुबन्तावली ?शाङ्करीक्रोड

Roma

पुमान्एकद्विबहु
प्रथमाशाङ्करीक्रोडः शाङ्करीक्रोडौ शाङ्करीक्रोडाः
सम्बोधनम्शाङ्करीक्रोड शाङ्करीक्रोडौ शाङ्करीक्रोडाः
द्वितीयाशाङ्करीक्रोडम् शाङ्करीक्रोडौ शाङ्करीक्रोडान्
तृतीयाशाङ्करीक्रोडेन शाङ्करीक्रोडाभ्याम् शाङ्करीक्रोडैः शाङ्करीक्रोडेभिः
चतुर्थीशाङ्करीक्रोडाय शाङ्करीक्रोडाभ्याम् शाङ्करीक्रोडेभ्यः
पञ्चमीशाङ्करीक्रोडात् शाङ्करीक्रोडाभ्याम् शाङ्करीक्रोडेभ्यः
षष्ठीशाङ्करीक्रोडस्य शाङ्करीक्रोडयोः शाङ्करीक्रोडानाम्
सप्तमीशाङ्करीक्रोडे शाङ्करीक्रोडयोः शाङ्करीक्रोडेषु

समास शाङ्करीक्रोड

अव्यय ॰शाङ्करीक्रोडम् ॰शाङ्करीक्रोडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria