Declension table of ?śaṭhadhī

Deva

NeuterSingularDualPlural
Nominativeśaṭhadhi śaṭhadhinī śaṭhadhīni
Vocativeśaṭhadhi śaṭhadhinī śaṭhadhīni
Accusativeśaṭhadhi śaṭhadhinī śaṭhadhīni
Instrumentalśaṭhadhinā śaṭhadhibhyām śaṭhadhibhiḥ
Dativeśaṭhadhine śaṭhadhibhyām śaṭhadhibhyaḥ
Ablativeśaṭhadhinaḥ śaṭhadhibhyām śaṭhadhibhyaḥ
Genitiveśaṭhadhinaḥ śaṭhadhinoḥ śaṭhadhīnām
Locativeśaṭhadhini śaṭhadhinoḥ śaṭhadhiṣu

Compound śaṭhadhi -

Adverb -śaṭhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria