सुबन्तावली ?शठधी

Roma

नपुंसकम्एकद्विबहु
प्रथमाशठधि शठधिनी शठधीनि
सम्बोधनम्शठधि शठधिनी शठधीनि
द्वितीयाशठधि शठधिनी शठधीनि
तृतीयाशठधिना शठधिभ्याम् शठधिभिः
चतुर्थीशठधिने शठधिभ्याम् शठधिभ्यः
पञ्चमीशठधिनः शठधिभ्याम् शठधिभ्यः
षष्ठीशठधिनः शठधिनोः शठधीनाम्
सप्तमीशठधिनि शठधिनोः शठधिषु

समास शठधि

अव्यय ॰शठधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria