Declension table of ?śaṇatūlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṇatūlam | śaṇatūle | śaṇatūlāni |
Vocative | śaṇatūla | śaṇatūle | śaṇatūlāni |
Accusative | śaṇatūlam | śaṇatūle | śaṇatūlāni |
Instrumental | śaṇatūlena | śaṇatūlābhyām | śaṇatūlaiḥ |
Dative | śaṇatūlāya | śaṇatūlābhyām | śaṇatūlebhyaḥ |
Ablative | śaṇatūlāt | śaṇatūlābhyām | śaṇatūlebhyaḥ |
Genitive | śaṇatūlasya | śaṇatūlayoḥ | śaṇatūlānām |
Locative | śaṇatūle | śaṇatūlayoḥ | śaṇatūleṣu |