Declension table of ?śaṇatūla

Deva

NeuterSingularDualPlural
Nominativeśaṇatūlam śaṇatūle śaṇatūlāni
Vocativeśaṇatūla śaṇatūle śaṇatūlāni
Accusativeśaṇatūlam śaṇatūle śaṇatūlāni
Instrumentalśaṇatūlena śaṇatūlābhyām śaṇatūlaiḥ
Dativeśaṇatūlāya śaṇatūlābhyām śaṇatūlebhyaḥ
Ablativeśaṇatūlāt śaṇatūlābhyām śaṇatūlebhyaḥ
Genitiveśaṇatūlasya śaṇatūlayoḥ śaṇatūlānām
Locativeśaṇatūle śaṇatūlayoḥ śaṇatūleṣu

Compound śaṇatūla -

Adverb -śaṇatūlam -śaṇatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria