सुबन्तावली ?शणतूल

Roma

नपुंसकम्एकद्विबहु
प्रथमाशणतूलम् शणतूले शणतूलानि
सम्बोधनम्शणतूल शणतूले शणतूलानि
द्वितीयाशणतूलम् शणतूले शणतूलानि
तृतीयाशणतूलेन शणतूलाभ्याम् शणतूलैः
चतुर्थीशणतूलाय शणतूलाभ्याम् शणतूलेभ्यः
पञ्चमीशणतूलात् शणतूलाभ्याम् शणतूलेभ्यः
षष्ठीशणतूलस्य शणतूलयोः शणतूलानाम्
सप्तमीशणतूले शणतूलयोः शणतूलेषु

समास शणतूल

अव्यय ॰शणतूलम् ॰शणतूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria