Declension table of ?śaṇasūtramayī

Deva

FeminineSingularDualPlural
Nominativeśaṇasūtramayī śaṇasūtramayyau śaṇasūtramayyaḥ
Vocativeśaṇasūtramayi śaṇasūtramayyau śaṇasūtramayyaḥ
Accusativeśaṇasūtramayīm śaṇasūtramayyau śaṇasūtramayīḥ
Instrumentalśaṇasūtramayyā śaṇasūtramayībhyām śaṇasūtramayībhiḥ
Dativeśaṇasūtramayyai śaṇasūtramayībhyām śaṇasūtramayībhyaḥ
Ablativeśaṇasūtramayyāḥ śaṇasūtramayībhyām śaṇasūtramayībhyaḥ
Genitiveśaṇasūtramayyāḥ śaṇasūtramayyoḥ śaṇasūtramayīṇām
Locativeśaṇasūtramayyām śaṇasūtramayyoḥ śaṇasūtramayīṣu

Compound śaṇasūtramayi - śaṇasūtramayī -

Adverb -śaṇasūtramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria